A 286-2 = A 220-10 Haramekhalā

Manuscript culture infobox

Filmed in: A 286/2
Title: Haramekhalā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 286/2 = A 220/10

Inventory No. 23103

Title Haramekhalā

Remarks

Author

Subject Ayurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 11.0 cm

Binding Hole(s)

Folios 118

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ha. me. and in the lower right-hand margin under the word rāma

Scribe Dharaṇī Śarman

Date of Copying ŚS 1629

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/66

Manuscript Features

Excerpts

On fol. 1r there is written: haramekhalā and under which is written P.B.N.

Beginning

oṃ śrīgaṇeśāya namaḥ || ||

niravadhijagadbhāvābhāvodayavyayaviśrama-

kramaṇirūpamakrīdāśau[ṇ]ḍopy akhaṃḍasamasthitiḥ ||

satatamapṛ[tha]gbhogyaṃ bhogāvarodharasātmakaṃ

kam api diśatād ānandaṃ vo naveṃduvibhūṣaṇaḥ || 1 ||

vyaktārthato vidadhato harameṣalā yā

buddheḥ svabhāvacalatāṃ hara meṣalāyāḥ ||

saṃto yathā hara cirād abhiyogatāṃtāḥ

syu[ḥ] smaṃ(!)śayyādivirahād abhiyogatāṃ tāḥ || 2 ||

vidyānidher jjagati sarvaguror dvijeṃdra

cūḍāmaṇeḥ svayam anugrahatodhigamya ||

tadvastu suṃdaradhiyā sm[ṛ]taye cikīrṣoḥ

śayyāniviṣṭam atha kotra manobhimānaḥ || 3 || (fol. 1v1–6)


End

vāde jayavidhiḥ || ||

śastraghātādistaṃbhanaṃ tathā ||

mahauṣadhīgaṇotkarṣa oṣadhau lakṣaṇādikaṃ || 179 ||

mahāmāyāprabhāvaś ca nirghaṃṭaś ca pṛthak sthitaḥ ||

vidhayaḥ saptayaḥ syaite parichedasya kīrttitāḥ || 180 || (fol. 117v2–4)


Colophon

iti harameṣalāyāḥ saptamaḥ paricchedaḥ samāptaḥ || || śrī śāke 1629 māse 7 tithau 30 vāsare 3 dina gatā 13 li[khi]taṃ 12214 dharaṇī ⌠śa⌡rmmaṇā⟨ḥ⟩

tailād rakṣe kalād rakṣed rakṣe sītalabaṃdhanāt ||

mūrkhahaste na dātavyaṃ evaṃ vadati pustakāt || ||

bhagnapṛṣṭīkaṭīgrīvā baddhadṛṣṭiradhomukhaṃ

kaṣṭena likhitaṃ graṃthaṃ yatnenaḥ paripālayet || || śubhaṃ || ||

rāma rāmeti rāmeti rame rāme manorame ||

sahasranāmatātulyaṃ rāmanāmavarānaṇe || || (fols. 117v4–118r2)

Microfilm Details

Reel No. A 286/2 = A 220/10

Date of Filming 03-03-1972

Exposures 124

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 18-11-2011

Bibliography