A 286-2 = A 220-10 Haramekhalā
Manuscript culture infobox
Filmed in: A 286/2
Title: Haramekhalā
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 286/2 = A 220/10
Inventory No. 23103
Title Haramekhalā
Remarks
Author
Subject Ayurveda
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.0 x 11.0 cm
Binding Hole(s)
Folios 118
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ha. me. and in the lower right-hand margin under the word rāma
Scribe Dharaṇī Śarman
Date of Copying ŚS 1629
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/66
Manuscript Features
Excerpts
On fol. 1r there is written: haramekhalā and under which is written P.B.N.
Beginning
oṃ śrīgaṇeśāya namaḥ || ||
niravadhijagadbhāvābhāvodayavyayaviśrama-
kramaṇirūpamakrīdāśau[ṇ]ḍopy akhaṃḍasamasthitiḥ ||
satatamapṛ[tha]gbhogyaṃ bhogāvarodharasātmakaṃ
kam api diśatād ānandaṃ vo naveṃduvibhūṣaṇaḥ || 1 ||
vyaktārthato vidadhato harameṣalā yā
buddheḥ svabhāvacalatāṃ hara meṣalāyāḥ ||
saṃto yathā hara cirād abhiyogatāṃtāḥ
syu[ḥ] smaṃ(!)śayyādivirahād abhiyogatāṃ tāḥ || 2 ||
vidyānidher jjagati sarvaguror dvijeṃdra
cūḍāmaṇeḥ svayam anugrahatodhigamya ||
tadvastu suṃdaradhiyā sm[ṛ]taye cikīrṣoḥ
śayyāniviṣṭam atha kotra manobhimānaḥ || 3 || (fol. 1v1–6)
End
vāde jayavidhiḥ || ||
śastraghātādistaṃbhanaṃ tathā ||
mahauṣadhīgaṇotkarṣa oṣadhau lakṣaṇādikaṃ || 179 ||
mahāmāyāprabhāvaś ca nirghaṃṭaś ca pṛthak sthitaḥ ||
vidhayaḥ saptayaḥ syaite parichedasya kīrttitāḥ || 180 || (fol. 117v2–4)
Colophon
iti harameṣalāyāḥ saptamaḥ paricchedaḥ samāptaḥ || || śrī śāke 1629 māse 7 tithau 30 vāsare 3 dina gatā 13 li[khi]taṃ 12214 dharaṇī ⌠śa⌡rmmaṇā⟨ḥ⟩
tailād rakṣe kalād rakṣed rakṣe sītalabaṃdhanāt ||
mūrkhahaste na dātavyaṃ evaṃ vadati pustakāt || ||
bhagnapṛṣṭīkaṭīgrīvā baddhadṛṣṭiradhomukhaṃ
kaṣṭena likhitaṃ graṃthaṃ yatnenaḥ paripālayet || || śubhaṃ || ||
rāma rāmeti rāmeti rame rāme manorame ||
sahasranāmatātulyaṃ rāmanāmavarānaṇe || || (fols. 117v4–118r2)
Microfilm Details
Reel No. A 286/2 = A 220/10
Date of Filming 03-03-1972
Exposures 124
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 18-11-2011
Bibliography